________________
ऽध्यायः] आचारध्याय.गृहस्थधर्मप्रकरणवर्णनम्। १२४५
बालं सु(स्व)वासिनीवृद्धगर्भिण्यातुरकन्यकाः । सम्भोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥१०५ आपोशानेनोपरिष्टादधस्तादश्नता तथा । अनग्नममृतञ्चैव कार्यमन्नं द्विजन्मना ॥१०६ अतिथित्वेऽपि वर्णभ्यो देयं शक्क्यानुपूर्वशः। अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥१०७ सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेञ्चागतान् काले सखिसम्बन्धिवान्धवान् ॥१०८ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सक्रियाश्वासनं स्वादु भोजनं सुनृतं वचः ॥१०६ प्रतिसम्बसरं त्वाः स्नातकाचार्यपार्थिवाः। प्रियो विवाह्यश्च तथा यत्रं प्रत्यत्विजः पुनः॥११० अध्वनोनोऽतिथिज्ञयः श्रोत्रियो वेदपारगः । मान्यावेतो गृहस्थस्य ब्रह्मलोकमभीप्सतः॥१११ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणाहते। वाक्पाणिपादचापल्यं वर्जयेश्चातिभोजनम् ।।११२ अतिथिं श्रोत्रियं तृातमासीमान्तादनुब्रजेत् । अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ।।११३ उपास्य पश्चिमा सन्ध्या हुत्वाग्नीं स्तानुपास्य च । मृत्यः परिवृतो भुक्ता नातितृप्त्योऽथ संविशेत् ॥११४ ब्राह्म मुहूर्त उत्थाय चिन्तयेदात्मनोहितम् । धर्मार्थकामान् स्खे काले यथाशक्ति न हापयेत् ११५