________________
१२४६
याज्ञवल्क्यस्मृतिः ।
विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् । एतैः प्रभूतैः शूद्रोऽपि वार्द्ध क्ये मानमर्हति ॥ ११६
[ प्रथमो
वृद्धभारिनृपस्नातस्त्री रोगिवरचक्रिणाम् । पन्थादेयोनृपस्तेषां मान्यः स्नातस्तु भूपतेः ॥११७ इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ ११८ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्यं पासुपाल्यं विशः स्मृतम् ॥ ११६ शूद्रस्य द्विजशुश्रूषा तयाऽजीवन् वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितमाचरन् ॥ १२० भार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥१२१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः क्षान्तिः सर्वेषां धर्मसाधनम् || १२२ वयोबुद्धयर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत् सदृश वृत्तिमजिह्मामशठां तथा ॥ १२३ त्रैवार्षिकाधिकान्नो यः स तु सोमं पिवेद्विजः । प्राक्सौमिका: क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१२४ प्रतिसम्बत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याप्रयेणेष्टिश्च चातुर्मास्यानि चैव हि ॥१२५
एषामसम्भवे कुर्यादिष्टि वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६