SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] आचाराध्यायः वर्णजातिविवेकवर्णनम् । १२४३ संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्याच्छशुरयोः पादवन्दनं भर्तृतत्परा ||८३ aisi शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥८४ रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास्तु वार्द्धके । अभावे ज्ञातयस्तेषां स्वातन्त्र्यं न क्वचित् स्त्रियाः ॥ ८५ पितृमातृसुतं भ्रातृ' 'श्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्ना गर्हणीयान्यथा भवेत् ||८६ पतिप्रियहिते युक्ता स्वाचारा संयतेन्द्रिया | इह कीर्तिमवाप्नोति प्रेत्य चानुपमं सुखम् ॥८७ सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् । सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतराः ॥८८ दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥८६ अथ वर्णजातिविवेकवर्णनम् । सवर्णेभ्यः सवर्णासु जायन्ते वै सजातयः । अनिन्द्येषु विवाहेषु पुत्राः सन्तानवर्द्धनाः ॥६० विप्रान्मूर्द्धाभिषिक्तो हि क्षत्त्रियाणां विशः स्त्रियाम् । अम्बष्ठः शूद्य निषादो जातः पारशवोऽपि वा ॥ ६१ वैश्याद्योस्तु राजन्यान्माहिष्योम्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शू विन्नास्त्रेषविधिः स्मृतः ॥६२ ब्राह्मण्य क्षत्रियात सूतो वैश्याद्वदेहकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्वधर्मवहिष्कृतः ॥६३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy