________________
१२४२
याज्ञवल्क्यस्मृतिः। [प्रथमोव्यभिचाराहतौ शुद्धिगर्भ त्यागो विधीयते । गर्भभर्तृवधादौ च तथा महति पातके ॥७२ सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियम्वदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ।।७३ अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दम्पत्योत्रिवर्गरतत्र वर्द्धते ॥७४ मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह ।।७५ आज्ञासम्पादिनी दक्षां वीरसू प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः॥७६ सीभिर्भर्तृवचः कार्यमेषधर्मः परः स्त्रियाः। आ शुद्धः संप्रतीक्ष्यो हि महापातकदूषितः ॥७७ लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात् त्रियः सेव्या भर्त्तव्याश्च सुरक्षिताः ।।७८ षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ।।७६ एवं गच्छन् त्रियं क्षामां मघां मूलञ्च वर्जयेत् । शस्त इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ।।८० यथा कामी भवेद्वापी स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ।।८१ . भर्तृभ्रातृपितृज्ञातिश्वश्रश्वशुरदेवरैः। बन्धुभिश्च त्रियः पूज्या भूषणाच्छादनाशनैः ।।८२