________________
। प्रथमो
१२४०
याज्ञवल्क्यस्मृतिः। अनेन विधिना देहं साधयन् विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहा जायते पुनः ।।५०
अथ विवाहप्रकरणवर्णनम् । गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया। वेदं व्रतानि वा पारं नीत्वाप्युभयमेव वा ।।५१ अविलुतब्रह्मचर्यो लक्षण्यां त्रियमुद्हेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।।५२ अरोगिणी भ्रातृमतीमसमानर्षिगोत्रजाम् । पञ्चमात् सप्तमादूवं मातृतः पितृतस्तथा ॥५३ दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । रफीतादपि न सञ्चारिरोगदोषसमन्वितात् ।।५४ एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः। यन्नात् परोक्षितः पुंस्त्वे युवा धीमान् जनप्रियः।।५५ यदुच्यते द्विजानीना शूद्राहारोपसंग्रहः । न तन्नम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥५६ तिम्रोवर्णानुपूर्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः॥५७ ब्राह्मो विवाह आहूय दीयते शक्त्यलकृती। तज पुनात्युभयतः पुरुषानेकविंशतिम् ।।५८ यज्ञस्थऋत्विजे देव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ॥५६ इत्युक्त्वा चरतां धर्म सह या दीयतेऽथिने । स कायः पावयत्पद्यः षट्षड्वंश्यान् सहात्मना ॥६०