________________
ध्यायः] आचाराध्यायः ब्रह्मचारिप्रकरणवर्णनम्। १२३६
मातुर्यदये जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तत्मादेते द्विजाः स्मृताः ॥३६ यज्ञानां तपसाञ्चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४० मधुना पयसा चैव स देवां स्तर्पयेद् द्विजः। पितुश्च मधुसर्पिामृचोऽधीते तु योऽन्वहम् ॥४१ यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितुंस्तथा ॥४२ स तु सोमघृतैर्देवां स्तयेद्योऽन्वहं पठेत् । सामानि तृप्ति कुर्याञ्च पितृणां मधुसर्पिषा ॥४३ मेदसा तर्पयेदेवानथर्वाङ्गिरसः पठन् । पितश्च मधुसर्पिया॑मन्वहं शक्तितो द्विजः॥४४ वाकोवाक्यं पुराणश्च नाराशंसीश्च गाथिकाः । इतिहासां स्तथा विद्यां योऽधीते शक्तितोऽवहम् ॥४५ मांसक्षीरोदनमधुतर्पणं स दिवौकसाम् । करोति तृप्तिञ्च तथा पितृगां मधुसर्पिषा ।।४६ ते तृातास्तरीयन्त्येनं सर्वकामफलैः शुभैः। यं यं क्रतुमधीये च तस्य तस्याप्नुयात् फलम् ।।४७ त्रिवित्तपूर्णपृथिवीदानस्य फलमश्नुते। . तपसश्च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥४८ नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ। .तदभावेऽस्य तनये पल्ल्यां वैश्वानरेऽपि वा ॥४६