________________
ऽध्यायः] आचाराध्यायः-ब्रह्मचारिप्रकरणवर्णनम् । १२३७
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्द्ध तैजलैः। गन्धलेपक्षयकरं कुर्याच्छौचमतन्द्रितः ।।१७ अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः। प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥१८ कनिष्ठादेशिन्यङ्गुष्ठमूल्यान्यग्रं करस्य च । प्रजापति पितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१६ त्रिः प्राश्यापो द्विरुन्मृज्यात् खान्यद्भिः समुपस्पशेत् । अद्भिस्तु प्रकृतिस्थाभि नाभिः फेनबुबुदैः ।।२० हृत्कण्ठतालुगाभिस्तु यथा संख्यं द्विजातयः । शुद्धधरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥२१ स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः। सूर्य्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जप:।।२२ गायत्रीं शिरसा साद्धं जपेद् व्याहृतिपूर्विकाम्। प्रतिप्रणवसंयुक्ता त्रिरयं प्राणसंयमः ।।२३ प्राणानायम्य सम्प्रोक्ष्य त्र्यूचेनाब्दैवतेन तु । जपन्नासीत सावित्री प्रत्यगातारकोदयात् । २४ सन्ध्यां प्राक् प्रातरेवं हि तिष्ष्ठ दासूर्य्यदर्शन त् । अग्निकायं ततः कुर्य्यात् सन्ध्ययोरुभयोरपि ।.२५ ततोऽभिवादयेद् वृद्धानसावहमिति ब्रुवन् । गुरुञ्चैवायुपासीत स्वाध्यायार्थ समाहितः ।.२६ . आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं चास्याचरेन्नित्यं मनोवाकायकर्मभिः ।।२७