________________
१२३६
याज्ञवल्क्यस्मृतिः । [प्रथमोश्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धम्ममूलमिदं स्मृतम् ।।७ इज्याचारदमाहिंसादानं स्वाध्यायकर्म च । अयं तु परमो धर्मों यद्योगेनात्मदर्शनम् ।।८ चत्वारो वेदधम्मज्ञाः पर्षत् त्रैविद्यमेव वा। सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः ॥
अथब्रह्मचारिप्रकरणवर्णनम् । ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकादि श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः॥१० गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च ॥११ अन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूड़ा कार्या यथ कुलम् ॥१२ एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥१३ गर्भाष्टमेष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥१४ उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापये देनं शौचाचारांश्च शिक्षयेत् ।।१५ दिवासन्ध्यासु कर्णव ब्रह्मसूत्र उदङ्मुखः । कुर्म्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥१६