________________
ऽध्यायः अशौचव्यवस्थावर्णनम्।
६३७ यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः। अक्षयांल्लभते लोकान् यदि क्लीवं न भाषते ॥३८ जितेन लभते लक्ष्मी मृतेनापि सुराङ्गनाः । क्षणविध्वंसिकेऽमुस्मिन् का चिन्ता मरणे रणे ॥३६ यस्तु भग्नेषु सैनेषु विद्रवत्सु समन्ततः। परित्राता यदा गच्छेत् स च ऋतुफलं लभेत् ॥४० यस्य च्छेदक्षतं गात्रं शरशक्त्यष्टिमुद्गरैः। देवकन्यास्तु तं वीरं गायन्ति रमयन्ति च ॥४१ वराङ्गनासहस्राणि शूरमायोधने हतं । नागकन्याश्च धावन्ति मम भर्ता भवेदिति ॥४२ ललाटदेशाद्रुधिरं हि यस्य
तप्तस्य जन्तोः प्रविशेञ्च वक्त्रे । तत् सोमयानेन हि तस्य तुल्यं
संग्रामयज्ञे विधिवच्च दृष्टम् ।।४३ यं यज्ञसंघेस्तपसा च विद्यया
स्वर्गेषिणो वात्र यथैव विप्राः । तथैव यान्त्येवहि तत्र वीराः
प्राणान् सुयुद्ध न परित्यजन्तः ॥४४ अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पदे यज्ञफलमानुपूर्वाल्लभन्ति ते ।।४५ असगोत्रमबन्धुञ्च प्रेतीभूतञ्च ब्राह्मणं । नीत्वा च दाहयित्वा च प्राणायामेन शुद्धथति ॥४६