SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ १२०० वृद्धहारीतस्मृतिः । यत्र गावो भूरिशृङ्गाः साऽयोध्या देव पूजिता । अनन्तव्यूहलोकैश्च तथा तुल्य शुभावहैः ॥ ३२७ सर्ववेदमय तत्र मण्डपं सुमनोहरम् । सहस्रस्थूणसदसि ध्रुवे रम्योत्तरे शुभे ॥ ३२८ तस्मिन् मनोरमे पीठे धर्माद्यैः सूरिभिर्वृते । सहाऽऽसीनं कमलया दृष्ट्वा देवं सनातनम् ॥३२६ स्तुतिभिः पुष्कलाभिश्च प्रणम्य च पुनः पुनः । प्रहर्षपुलको भूत्वा तेन चाऽऽलिङ्गितः क्रमात् ॥ ३३० पूजितः सकलैर्भोगैः श्रिया चापि प्रपूजितः । अनन्तविहगेशाद्य रचितः सवदेव तैः ||३३१ तेषामन्यतमो भूत्वा मोदते तत्र देववत् । एषु केषु च लोकेषु तिष्ठते कमलापतिः ।। ३३२ तेषु तेष्वपि देवस्य नित्यदासो भवेत्सदा । दासवत्पुत्रवत्तस्य मित्रवद् बन्धुवत् सदा ||३३३ अश्नुते सकलान् कामान् सह तेन विपश्चिता इमान् लोकान् कामभोगः कामरूप्यनुसञ्चरन् ॥ ३३४ सर्वदा दूरविध्वस्तदुःखावेशलव शिकः । गुणानुभवजप्रीत्या कुर्याद्दानमशेषतः || ३३५ इवमेव परं मोक्षं विदुः परमयोगिनः । काङ्क्षन्ति परमं दासा मुक्तमेकं महर्षयः ||३३६ हरेर्दास्यैकपरमां भक्तिमालम्ब्य मानवः । sta मुक्तो राजर्षे । सर्वकर्मनिषन्धनः ||३३७ [ सप्तमो इति वृद्धहारीतस्मृतौ विशिष्ट परमधर्मशास्त्रे नानाविधोत्सवविधानं नाम सप्तमोऽध्यायः ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy