________________
११८४
वृद्धहारीतरमृतिः ।
मन्त्रैर्वा जुहुयादाज्यं तन्तन्मूर्तिप्रकाशकैः । पूजयित्वा द्विजवरान् पश्चान्मन्त्रां प्रदापयेत् ॥ १५२ अशक्तो यस्तु वेदेन कर्तुमिष्टं द्विजोत्तमः । तत्तन्मूर्तिमयेर्मः त्रैः पृथगष्टोत्तरं शतम् ॥१५३ हुत्वा चरु घृतयुतं सम्यगिष्ट्याः फलं लभेत् । वैष्णवस्त्राच्युतस्यापि कारयेदिष्टिमुत्तमम् ॥ १५४ उद्दिश्य धैगवान् स्वस्वपितॄनपि च वैष्णत्रः । यः कुर्याद्वैष्णवीमिष्टिं भक्त्या परमया युतः || १५५ वैष्णवस्त्र कुलं सर्वं लभेत स न संशयः । अत ऊर्ध्व प्रवक्ष्यामि आनन्तीमघनाशनीम् ॥१५६ पौर्णमास्यां प्रकुर्वीत पूर्वोक्तविधिना नृप ! | आदानं पूर्ववत्कृत्वा अङ्कुरार्पगपूर्वकम् ॥ १५७ उपोष्याभ्यर्चयेद्देवमनन्तं पुरुरोत्तमम् । सहस्रशीर्षं विश्वेशं सहस्रकरलोचनम् ॥१५८ सहस्र (किरण) चरण श्रीशं सदेवाश्रितवत्सलम् । पौरुषेण विधानेन पूजयेत् पुरुषोत्तमम् ॥१५६ गन्धश्व धूपैश्व दोपैश्वापि निवेदनैः । पूजयित्वा जगन्नाथं पश्चादावरणं यजेत् ॥१३० पार्श्वयोश्च श्रियं भूमिं नीलाश्च शुभलोचनाम् | हिरण्यवर्णा हरिणी जातवेदा हिरण्मयी ||१६१ चन्द्रा सूर्या च दुर्धर्षा गन्धद्वारा महेश्वरी । नित्यपुष्टा सहस्राक्षी महालक्ष्मीः सनातनी ॥ १६२
| सप्तमो