SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] नानाविधोत्सवविधानवर्णनम् । ११८५ पूजनीया समस्ताश्च गन्धपुष्पाक्षतादिभिः । संकर्षणस्तथाऽनन्तः शेषो भूधर एव च ॥१६३ लक्ष्मणो नागराजश्च बलभद्रो हलायुधः। तच्छक्तयः पूजनीयाः प्रागादिषु यथाक्रमम् ॥१६४ रेवती वारुणी कान्तिरैश्वर्या च इला तथा । भद्रा सुमङ्गला गौरी शक्तयः परिकीर्तिताः ॥१६५ अस्त्रान् लोकेश्वरान् पूज्य पश्चाद्धोमं समाचरेत् । पश्चात्तु मण्डलं षष्ठं प्रत्यूचं जुहुयाञ्चरुम् ॥१६६ पुष्पाणि च तथा दत्त्वा कुर्य्यादवभृथादिकम् । अशक्तश्चेन्नृसूक्तेन शतमष्टोत्तरं चरुम् ॥१६७ इंष्ट्र वेष्ट्याः फलं सम्यगाप्नोत्येव न संशयः । आनन्तीयामिमामिष्टिं वैकुण्ठपदमाप्नुयात् १६८ न दास्यमीशस्य भवेद्यस्य दास्यं नृणामसत् । तत्र कुर्यादिमामिष्टिं दास्यैकफलसिद्धये ॥१६६ अधुना वैनतेयेष्टिं वक्ष्यामि नृपसत्तम ।। पञ्चम्यां भानुवारे वा कस्मिंश्चिच्छुभवासरे ॥१७० . उपोष्य पूर्ववत्सव कुर्यादभ्युदयादिकम् । स्नात्वाऽर्चयित्वा देवेशं गन्धपुष्पाक्षतादिभिः।।१७१ लक्ष्म्या सह समासीनं व कुण्ठभवने शुभे । सव मन्त्रमये दिव्ये वाङ्मये परमासने ॥१७२ मन्त्रस्वरै रक्षरैश्च सार्वेदैः समन्वितः। तारेण सह सावित्र्या संस्तीर्णे शुभवर्चसि ॥१७३ .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy