________________
नानाविधोत्सवविधानवर्णनम् ।
स्नात्वा परेऽहि विधिना सन्तार्थ पितृदेवताः । विशिष्टैर्ब्राह्मणैः सार्द्धमर्चयित्वा जनार्दनम् ॥१४१ मत्स्यं कूर्म च वाराहं नारसिंहं च वामनम् । श्रीरामं बलभद्रश्च कृष्णं कहिनमव्ययम् ॥१४२ हयग्रीवं जगद्योनिं पूजयेद्वैष्णवोत्तमः । नाचेयेद्भार्गवं बुद्धं सर्वत्रापि च कमसु || १४३ कुशग्रन्थिषु बिम्बेषु शालग्राम शिलासु वा । अर्चयेद्गन्धपुष्पाद्यैः प्रागुदकप्रवणेन च ॥ १४४ पृथक् पृथक् च नैवेद्य ं विविधं वे समर्पयेत् । मोदकान् पृथुकान् सक्तूनपूरान् पायसहितथा ॥ १४५ हविप्यमन्नमुद्गान्नं मण्डकान् मधुसंयुतान् । दध्यन्नभ्व गुडान्नभ्व भक्त्या तेभ्यो निवेदयेत् ॥ १४६ कर्पूरसंयुतं दिव्यं ताम्बूलमा निवेदयेत् । इमा विश्वेतिसूक्तेन दद्यान्नीराजनं तथा ॥ १४७ सहस्रनामभिः स्तुत्वा भक्त्या च प्रणमेद्बुधः । इध्माधानादिपर्यन्तं कृत्वा होमं समाचरेत् ॥ १४८ सर्वस्तु वैष्णवैः सूक्तहुत्वा पूर्वं शुभं हविः ।
पश्चमं मण्डलं पश्चात्यूचं जुहुयाद् द्विजः ॥१४६ इमान्तु वैभवोमिष्टिं कुर्याद्विष्णुपरायणः । अकृत्वा वैभवीमन्त्र योऽध्यापयति देशिकः ।। १५० रौरवं नरकं याति यावदाभूतसंप्लवम् । होमं विना स शूद्राणां कुर्यात् सर्वमशेषतः ॥ १५१
ऽयायः ]
११८३