________________
ऽध्यायः] नानाविधोत्सवविधानवर्णनम् ।
व्यवह्रियन्ते सततं लोकवेदानुसारतः। न तु नारायणादीनि नामान्यन्यस्य कर्हिचित् ॥५७ एतन्नाम्नां गतिविष्णुरेक एव प्रचक्षते । शब्दब्रह्मत्रयी सर्व वैष्णवं तदिहोच्यते ॥५८ देवतान्तरशङ्का तु न कर्तव्या हि वैदिकैः । वषट्कृतं यद्वदेन तदत्यन्तप्रियं हरेः॥५६ स्वाहास्वधाभ्यां नमसा हुतं तद्वैष्णवं स्मृतम् । समिदाज्यै र्या आहुतोर्ये वेदेनैव जुबति । यो मनसा सबर इत्युचां प्रोक्तः सदा धरे ॥६० वैदेनैव हरिं तस्माद्यजेत द्विजसत्तमः । प्रसङ्गादेव मुक्तं स्याद्विधानं तद् ब्रवीमि ते ॥६१ मृग्वेदसंहितायान्तु मण्डलानि दश क्रमात् । एकैकमिष्ट्या होतव्यं चरुणा पायसेन वा ॥६२ घृतेन वा तिलै वाऽपि बिल्वपत्रैरथापि वा। अग्निमील इति पूर्व मण्डलं प्रत्यचं यजेत् । ६३ पुष्पाणि च तथा दद्यात् सुगन्धीनि जनार्दने । विष्णुसूक्तैहविर्तुत्वा चतुमन्त्रैः शतं यजेत् ॥६४ वैष्णवान् भोजयेन्नित्यमग्निश्चापि सुसंग्रहेत् । उपोषितो दीक्षितश्च यावदिष्टिः समाप्यते॥६५ अन्ते चावभृथेष्टिश्च पुष्पयागश्च पूर्ववत् । आचार्य ब्राह्मणांश्चापि दक्षिणाभिः प्रपूजयेत् ॥६६