________________
११७४
वृद्धहारीतस्मृतिः ।
अकारे रूढइत्यग्निमिन्द्रत्वं वर ईश्वरे ।
आत्मनां प्रसवे सूर्यः सौम्यत्वात्साम इत्यतः ॥४६
सप्तमो
वायुः स्याज्जोवतः प्राणाद्वरुणः सर्वजीवनः । मित्रः स्यात्सर्वमित्रत्वादात्मैकत्वादु वृहस्पतिः ॥४७ रोगनाशो भवेद्रो यमः स्यात्तु नियामकः । हिरण्यत्वमिति प्रोक्तं नेति प्राप्यत्वमुच्यते ॥ ४८ नित्यसत्वाद्धिरण्यः स्यात्तद्गर्भत्वाद्धिरण्मयः । हिरण्यगर्भ इत्युक्तः सत्यगर्भो जनार्दनः ॥४६ हिरण्मयः स भूतेभ्यो ददृशे इति वै श्रुतिः । सर्वान् सत्रात सविता पिता च पितृतत्पिता ।।५० स्वर्भूर्भुव इति प्रोक्तो वेदवेद्येति चोच्यते । यस्य छन्दांसि चाङ्गानि स सुवर्ण मिहोच्यते ॥५१ अत्राङ्गं वर्णमियुक्त छन्दोमय मुद्दाहृतम् । गायत्र्युगगनुष्टुप् च वृहती पक्तिरेव च ॥५२ त्रिष्टुप् च जगतो चैव छन्दांस्येतान्यनुक्रमात् । एतानि यस्य चाङ्गानि स सुपर्ण इहोच्यते ॥ ५३ यस्माज्जातास्त्रयो वेदा जातवेदाः स उच्यते । पवमानः पावयित्वा शिवः स्यात्सर्वदा शुभात् ॥५४ सुजनैः सेव्यते यस्तु अतो वै शम्भुरित्यजः । सव्यान्यस्यैव नामानि वैदिकानि विवेचनात् ॥५५ पुन्नामानि यानि विष्णोः बो नामानि श्रियस्तथा । परस्य वैदिकाः शब्दाः समाकृष्येतरेष्वपि ॥५६
.