________________
११७२
वृद्धहारीतस्मृतिः ।
अन्यथा नरकं याति कल्पकोटिशतत्रयम् । तस्माच्छ्रत्युक्तमार्गेण यजेद्विष्णुं हि वैष्णवः ॥२४ अर्चायामचयेत्पुरग्नौ च जुहुयाद्धविः । ध्यायेत्तु मनसा वाचा जपेन्मन्त्रान् सुवैदिकान् ||२५ एवं विदित्वा सत्कर्म भोगार्थं परमात्मनः । कुर्वीत परमैकान्ती पत्युः पत्नी यथा प्रिया ॥२६ इदं प्रसङ्गेणोक्तं स्याद्विधानं तद् ब्रवीमि ते । पूर्वपक्ष दशम्यान्तु स्नात्वा सम्पूज्य केशवम् ||२७ स्वस्तिवाचनपूर्वेण कुर्यादत्राङ्कुरार्पणम् ।
हरि नारायण यर्थमिति सङ्कल्प्य पूजयेत् ॥२८ विष्णुप्रकाशकै राज्यं भूसूक्ताभ्यां शतं ततः । मन्त्रेण चैत्र वैकुण्ठं पार्पदं हुत्वा समापयेत् ॥२६ अयुतं तु जपेन्मत्रं होम वाष्टोत्तरं शतम् । शेषं निवेद्य देवाय भुञ्जीयात् स्वयमेव च ॥३० ततो मौनी अपेन्मत्रं शयीत पुरतो हरेः । प्रभाते च नदीं गत्वा स्नात्वा सन्तर्प्य देवताः ॥३१ सन्ध्यामन्वास्य चाऽऽगय स्वगेहे समलङ्कृते । वेद्यां संपूज्य देवेशं मन्त्ररत्रविधानतः ॥ ३२ सप्तावरणसंयुक्तं महिषीभिः समन्वितम् । अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपनिवेदनैः ||३३ अयित्वा विधानेन कुण्डं दक्षिणभागतः । विस्तरायामनिम्नैश्च हस्तमात्रन्त्रिमेखलम् ॥३४
[ पञ्चमो