________________
११५६
वृद्धहारीतस्मृतिः। [षष्ठोकामतस्तु चरेत् पर्णमभ्यासे मरणान्तिकम्। . अकामतो वाऽभ्यासे तु पूर्णमेव व्रतं चरेत् ।।२६८ अन्यास्वपि च नारीषु सकद्गत्वाऽप्यकामतः । पादमेवाऽऽचरेद्विद्वानभ्यासे त्वर्थमाचरेत् ।।२६६ साधारणासु सर्वासु चरेश्चान्द्रायणब्रतम् । कामतो द्विगुणं तासु अभ्यासे व्रतमाचरेत् । स्वदारास्वास्यगमने पुंसि तिर्यक्षु कामतः ॥३०० चान्द्रायणं पराकं वा प्राजापत्यमथापि वा। उदयां सूतिकां गत्वा चरेत्सान्तपनं व्रतम् ॥३०१ चान्द्रायणं तथाऽन्यासु कामतो द्विगुणं चरेत् । अष्टम्याच चतुर्दश्यां दिवा पर्वणि मैथुनम् ।।३०२ कृत्वा सचैल स्नात्वा च वारुणीभिश्न मार्जयेत् । चण्डाली पुंधली म्लेच्छां पाषण्डी पतितामपि ॥३०३ रजकी बुरुडी व्याधां सर्वा प्रामान्स्यजाः त्रियः। अकामतः सकृद् गत्वा चरेषान्द्रायणप्रतम् ।।३०४ अभ्यासे तु व्रतं पूर्णन्ताभिश्च सह भोजने। कामतस्तु सकद् गत्वा भुक्त्वा त्वर्थवतं चरेत् ॥३०५ सत्र भूयश्चरेत् पूर्णमभ्यासे मरणान्तिकम्।। यो येन सम्बसेदेषान्तल्पापं सोऽपि तत्समः ॥३०६ संलापस्पर्शनादेव शय्याशनासनादिभिः । सहदेवाऽचरेत् सर्व व्रतं द्वादशवार्षिकम् ॥३००