________________
ऽध्यायः] रहस्यप्रायश्चित्तवर्णनम् । ११५५
पक्षप्रस्रवणं पुण्यं द्वारका सेतुमेव वा । चन्द्रपुष्करणी वाऽपि वेणी सागरसङ्गमम् ।।२८७ गोदावर्याः शवर्या वा गत्वा तत्राऽऽचरेद् व्रतम् । पूर्ववत् द्वादशाब्दानि चरेद् व्रतमनुत्तमम् ।।२८८ कृष्णाय नम इत्येष मन्त्रः सर्वाघनाशनः । इममेव जपन्मन्त्रं ध्यात्वा हृदि सनातनम् ।।२८६ त्रिसन्ध्यास्वयुतं भत्तया नित्यं द्वादशवत्सरम् । चान्द्रायणैः पराकै र्वा कृच्छ्र ; शमयेत् समाः ।।२६० जीवे क्षीणेऽधवा पुण्यकामी मण्डपपाटलैः। । निवसिल्वा बहिर्मामात् क्षितिशायी जितेन्द्रियः ।R६१ मनः सन्तापकरणमुदहेच्छोकमन्ततः । सदा कृष्णं हरिं ध्यायन् जपन्मन्त्रमनुत्तमम् ।।२६२ द्वादशाब्दाद्विमुख्येत पापादस्मात्तपो बलात् । भगिन्यादिषु योषित्सु यो गच्छेत्कामतो नरः।।२६३ प्रतप्तासमतोयेन समाश्लिष्य हुताशने । शयित्वा सुमहद्वह्नौ दग्धः शुद्धिमवाप्नुयात् ।।२६४ एतासु मतिदुष्टासु कामतो बहुशो व्रजेत् । एवमग्निं विशेद्धीमान् पापं विज्ञाप्य पर्षदि ॥२६५ अकामतः सकृद् गत्वा चरेद्धर्मव्रतं नरः । अभ्यासे तु चरेत् पूर्ण कामतः सकृदेव च ।।२६६ कामतोऽभ्यासविषये तत्रापि मरणान्तिकम् । समेष्वर्थ प्रकुर्वीत सकदेव ह्यकामतः ।।२६७