SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ध्यायः] महापातकादिप्रायश्चित्तवर्णनम् । द्वादशाब्दं मनु जप्त्वा ततः शुद्धो भवेन्नरः । यानि कानि च पापानि सुरापानसमानि तु ॥२४८ अकामतश्चरेदध कामतः पूर्णमाचरेत् । सर्वत्र पातनीयेषु चरित्वा व्रतमुक्तवत् ।।२४६ पुनः संस्कारमर्हन्ति त्रयश्चैते द्विजातयः। अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च २५० मानुषीक्षीरपानेन पुनः संस्कारमर्हति । इत्युक्त मनुना पूर्वमन्यैश्चापि महर्षिभिः ।।२५१ करञ्जलशुनं शिग्रु मूलकं ग्रामसूकरम् । छत्राकं वुक्कुटाण्डञ्च कालं(काक) पिण्याकं लशुनं तथा।।२५२ गृध्रमुष्टं नृमांसं च (गो) खरं तत्तक्रमेव च । माहिषं माकरं मांससंवृ(माक्षं वानरमेव च ॥२५३ निष्पीडितश्च गोक्षीरमारनालं च मूषकम् । मार्जारं श्वेदवृन्ताकं कुम्भीनिम्बदलं तथा ॥२५४ क्रव्यादश्च तथा भेकं शृगालं व्याघ्रमेव च । एवमादिनिषिद्धास्तु भक्षयित्वा तु कामतः ।।२५५ चरेद्व्रतं तथा पूर्ण पादोनम्पादकामतः । नारिकेलरसं पीत्वा वायुना ताडितं द्विजः ।।२५६ द(ज)ग्ध्या तालपलाशम्वा करनिर्मथितं दधि । ताम्रपात्रगतं गव्यं क्षीरं च लवणान्वितम् ।।२५७ कराग्रेणैव यहत्तं घृतं लवणमम्बु च । सूतकान्नञ्च शूद्रानं कदर्याद्यन्न मेव च ॥२५८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy