SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ११४७ ऽध्यायः] महापातकादिप्रायश्चित्तवर्णनम् । तच्छावण परान्नं च दिवामैथुनमेव च । रजस्वला सूतिकां च परस्रीमभिदर्शनम् ।।२०५ उपवासदिने श्राद्ध दिवा पर्वणि मैथुनम् । शूदष्यं होनसख्यमुच्छिष्टस्पर्शनादिकम् ।।२०६ स्रोभिस्य कामजल मुक्तकेश्यादिवीक्षणम् । इत्यादयो ये च दोषाः प्रकीर्णाः परिकीर्तिताः । महापापं पातकश्च अनुपातकमेव च ॥२८७ उपपापं प्रकीर्णञ्च पञ्चधा तत्र कीर्तितम् । महापातकतुल्यानि पापान्युक्तानि यानि तु ।।२०८ तानि पातकसंज्ञानि तन्न्यून मनुपातकम् । उपपापं ततो न्यूनततो हीन प्रकीर्णकम् ।।२०६ संसर्गस्तु तथा तेषां प्रसङ्गात्सम्प्रकीर्तितम् । क्रमेण वक्ष्यते तेषां प्रायश्चित्तं विशुद्धये ॥२१० यो येन सम्वसेत्तेषां तस्यैव व्रतमाचरेत् । संसर्गिणस्तु संसर्गस्तत्संसर्गस्तथैव च ।।२११ चतुर्थस्य न दोषस्तु पतत्येषु यथाक्रमम् । प्रकीर्णकादिदोषाणां प्रासङ्गिक मविद्यते ॥२१२ स्वल्पत्वात्पतनाभावात्तसंसर्गान्न दुष्यति । स्नानाच शुद्धिर्दोषस्य संसर्गात्पतितं विना ॥२१३ सावित्र्या वाऽपि शुध्येत कर्तुरेव व्रतक्रिया । छते पापे यस्य पुंसः पश्चात्तापोऽनुजायते ॥२१४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy