SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ११४० वृद्धहारीतस्मृतिः। [षष्ठोदत्त्वा पिण्डान् समभ्यर्च्य गन्धपुष्पाक्षतोदकैः । नित्यमभ्यर्च्य मुक्तेभ्यो वैष्णवेभ्यस्तथैव च ॥१३१ दद्यात् पिण्डत्रयं चैव तेषां दक्षिणतः क्रमात् । विष्णोर्नु केति सूक्तेन उपस्थानजपं तथा ॥१३२ प्रदक्षिणं नमस्कारं कृत्वा भक्त्याऽथ वैष्णवः । पिण्डांस्तु सलिले दत्त्वा स्नात्वा संपूज्य केशवम् ॥१३३ ब्राह्मगान् भोजयेत्यश्चात्पादप्रक्षालनादिभिः । अाद्यैर्गन्धपुष्पाद्यसोऽलङ्कारभूषणैः ।।१३४ केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान् । सम्पूज्य विधिवद्भक्त्या महाभागवतोत्तमान् ॥१३५ पायसं सगुडं साज्यं शुद्धानं पानकैः फलैः । सम्भोज्य विप्रानाचान्तान् प्रणिपत्य विसजयेत् ॥१३६ हविष्यश्च सकृद्भुत्वा भूमौ दद्यात् कुशोत्तरे। अयं नारायणबलिमुनिभिः सम्प्रकीर्तितः ॥१३७ स्वर्गस्थानां च सर्वेषां कर्तव्यो वैष्णवोत्तमैः । अलाभेषु तु विप्रेषु वैष्णवेष्वप्यशक्तितः ।।१३८ सर्व कृत्वा विधानेन जपहोमार्चनादिकम् । केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान् ।।१३६ एकं वा भोजयेद्विपं महाभागवतोत्तमम् । श्रुतिस्मृत्युदितं धर्म विशिष्टाद्यः समाचरेत् ।।१४० वैष्णवं परमं धर्म महाभागवतोत्तमम् । तस्मिन् सम्पूजिते विप्रे सर्व सम्पूजितं जगत् ॥१४१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy