________________
ऽध्यायः ]
भगवतः यात्रोत्सव विधिवर्णनम् । ११३५
पिता वा यदि वा माता भ्राता वाऽन्ये सुहृज्जनाः । यदि पञ्चत्वमापन्नाः कथं कुर्याद् द्विजोत्तमः ॥७६ कनिष्ठवर्जमेवात्र वपनं मुनिभिः स्मृतम् । स्नात्वाऽऽचम्य विधानेन कारयेत् पूजनं हरेः । रङ्गबल्यादिभिस्तत्र कुर्यात् सर्वत्र मङ्गलम् ||८० रोदनं वर्जयित्वैव गोमयेन शुचि स्थलम् । विलिप्य मण्डले तत्र धान्यस्योपर्युलूखलम् ॥८१ कलशांस्तु चतुर्दिक्षु तण्डुलोपरि निक्षिपेत् । हिरण्यपञ्चगव्यानि पञ्चत्वक्पल्लवान् न्यसेत् ॥८२ वाससा तन्तुना वाऽपि वेष्टयेत् त्रिः प्रदक्षिणम् । उलूखले वासुदेवं कलशेषु क्रमेण च ॥ ८३ प्रद्युम्न मनिरुद्धश्व सङ्कर्षण मधोक्षजम् । सम्पूज्य गन्धपुष्पाद्यैर्भक्त्या भक्ष्यं निवेदयेत् ॥८४ अभ्यर्च्य मुसलं पुष्पैर्गायत्र्या प्रणवेन च । हरिद्रामवहन्यात्तु परोमात्रेति वै जपन् ॥८५ भगवन्मन्दिरे विष्णुं हरिद्राद्यः प्रपूजयेत् । पितुः शरीरं विधिवत् स्नापयेत्कलशोदकैः ||८६ तिलैश्च पञ्चगव्यैश्व गायत्र्या वैष्णवेन च । उद्वर्त्यसर्वकर्मणेति स्नापयेत्पितरं सुतः ॥८७ नारायणानुत्राकेन चैवं स्नाप्य ततः पितुः । धौतवस्त्रञ्च सम्बेष्ट्य भूषणैर्भूषयेत्ततः ॥८८