________________
११३६ वृद्धहारीतस्मृतिः। षष्ठो
गन्धमाल्ग रलकृत्य शुचौ देश कुशोत्तरे। तिलोपरि विधागनं वस्त्रं हित्वाऽन्यतः सुतम् ।।८६ धारयेदुत्तरीये द्वे यावत्कर्म समाप्यते। ... हुत्वैवोपासनं तस्य आर्द्रयज्ञीयकाष्ठकैः ।।१० शिविका कारयित्वाऽथ वस्त्रमूल्यादिभिः शुभाम् । तस्मिन्निवेश्य तं प्रेतं बाहकान्वरयेत्ततः ॥६१ स्ववर्णवैष्णवानेव पूजयेत् स्वर्णदक्षिणैः । वहेयुस्तेऽपि भक्त्या तं पठन् विष्णुस्तवान् मुदा ॥२ हरिद्रालाजपुष्पाणि विकिरन् वैष्णवा मुद्दा । वादित्रनृत्यगीतायै बजेयुः कीर्तयन् हरिम् । हुतामिमग्रतः कृत्वा गच्छेयुस्तस्य बान्धवाः ।।६३ वाहकानामलाभे तु शकटे गोवृषान्विते । निवेश्य शिविका रम्यां ब्रजेयुन्नगराद्वहिः ॥६४ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वेषु यथासङ्घय द्विजातयः ।।६५ प्रागद्वारं सर्ववर्णानां न निषिद्धं कदाचन । गत्वा शुभतरं देशं रम्यं शुभजलान्वितम् ॥६६ यज्ञवृक्षसमाकीर्ण ममेव्यादिविवर्जितम् । खातयेत्तत्र कुण्डं तु निम्नं हस्तत्रयं तदा । द्वाभ्यान्त्रिभिर्वा विस्तारं चतुरायतमेव च ॥६६ ततः संमार्जनं कृत्वा गोमयान्वितवारिणा । सम्प्रोक्ष्य यज्ञियैः काष्ठैः स्थितिं कुर्याद्यथाविधि ।।६७