________________
ध्यायः] भगवतःयात्रोत्सवविधिवर्णनम् ।
स्तुतिभिः पुष्कलाभिश्च भवनं सम्प्रवेशयेत् । पीठे निवेश्य देवेशं पूजयित्वा विधानतः ।।५८ विहिसोतादि सूक्तेन दद्यात् पुष्पाणि शाङ्गिणे । नीराजनं ततो दद्यात् ध्रु वसूक्तेन वैष्णवः ॥५६ शाययित्वा च शय्यायां दद्यात् पुष्पाणि मन्त्रतः । इमं महेति सूक्ताभ्यां पूजयेत् विष्णुमव्ययम् ॥६० सौदर्शनेन मन्त्रेण रक्षां कुर्यात्समन्ततः ॥६१ एवं नित्योत्सवं कुर्याद्रात्रौ चाहनि सर्वदा। गुरूणामन्त्यदिवसे भगवजन्मवासरे ।।६२ कार्तिक्या श्रावणे वाऽपि कुर्यादिष्टिश्च वैष्णवीम् । उपोष्य पूर्वदिवसे दीक्षितः सुसमाहितः ॥६३ स्वस्तिवाचनपूर्वेण कारयेदरार्पणम् । नद्या स्नात्वा च ऋत्विग्भि श्चतुर्भि वेदपारगैः ॥६४ पौरुषेण विधानेन पूजयेत् पुरुषोत्तमम् । गन्धै र्नानाविधैः पुष्पै धूप दीप निवेदनैः ॥६५ फलैश्च भक्ष्यभोज्यैश्च ताम्बूलाद्यैः प्रपूजयेत्। अाद्यैरुपचारैस्तु सूक्तान्ते पूजयेद्धरिम् ॥६६ अध्यायान्ते मण्डलान्ते नैवेद्यैर्विविधैरपि । पूजयित्वा हरिं भक्त्या वैष्णवान् भोजयेत्तथा ॥६७ आज्येन चरुणा वाऽपि तिलैः पद्मरथापि वा। समिद्भिबिल्वपत्रै र्वा होमं कुर्वीत वैष्णवः ॥६८