________________
भगवतः यात्रोत्सव विधिवर्णनम् ।
स्वलङ्कृतेषु विधिषु पर्यटन् सेवयेत्प्रभुम् । गृहद्वारेषु मार्गेषु भक्ष्यैरिक्षुभिरेव च ॥ ३६ कुसुमै धूपदीपैश्च ताम्बूलैश्चापि सेवयेत् । एवं निषेव्य देवेशं पुनर्गेहं निवेशयेत् ॥३७ तमभि प्रगायतेति जपन् सूक्तं निवेशयेत् । प्रसन्नाज मित्यनेन दीपान्नीराजयेत्ततः ॥ ३८ पीठे निवेश्य देवेशमुपचारान् समर्पयेत् । वयमुपेत्य ध्यायेम आशिषो वाचनं चरेत् ॥ ३६ अनेन विधिना कुर्यादुत्सवं प्रतिवासरम् । जपे मैस्तथा दानैर्विप्राणां भोजनैरपि ॥४० समाप्ते चोत्सवे विष्णोः कुर्यादवभृथं शुभम् | नदीं खातं तडागं वा देवेन सहितो व्रजेत् ॥४१ स्यन्दनादिषु यानेषु स्थिता नार्यः स्वलङ्कृताः । पुरुषाश्च हरिद्राश्च चूर्णादीन् विकिरन्मिथः ॥४२ कुर्यादवभृथं तत्र विशिष्टैर्ब्राह्मणः सह । वासुदेवोत्सवे स्नानमश्वमेधफलं लभेत् ॥४३ स्नात्वा सन्तर्प्य देवादीन् प्रविश्य हरिमन्दिरम् । यजेतावभृथेष्टिभ्व अस्य वामेति सूक्ततः ॥४४ चरमाज्यं तिलैर्वापि अनुवाकैश्च वैष्णवैः । एवं हुत्वावभृथेष्टिं वै वैष्णवान् भोजयेत्ततः ॥४५ गुरुभ्व ऋत्विजश्चैव पूजयेद्भक्तित स्ततः । पिबासोमेत्यध्यायेन कुर्यात् स्वस्त्ययनं हरेः || ४६
ऽध्यायः ]
११३१