________________
ऽध्यायः] भगवतः यात्रोत्सवविधिवर्णनम्। ११२६
ऋत्विग्भिाह्मणैन्तैिर्यागभूमि विशेद्गुरुः । देवालयस्य मध्ये तु वेदिं रम्या प्रकल्पयेत् ॥१४ . . अङ्कुरार्पणपात्रैश्च भद्रकुम्भैरलङ्कृताम् । वितानकुसुमायुक्तां कृत्वा तत्र सुखासने ॥१५ महोत्सवाहं बिम्बं च निवेश्यास्मिन् प्रपूजयेत् । श्रीभूनिलादिसंयुक्त नित्यैः परिजनैर्वृतम् ॥१६ मन्त्ररत्नविधानन पूजयित्वा जगद्गुरुम् । इमे विप्रस्येत्यादिभि त्रिभिः सूस्तैश्च पूजयेत् ॥१७ सुरभीणि च पुष्पाणि प्रत्यूचं विनिवेदयेत् । चदुर्दिक्षु च चत्वारो ब्राह्मणा मन्त्रवित्तमाः ॥१८ वाराहं नारसिंहं च वामनं राघवं मनुम् । ईशान्यादिषु चत्वारो विष्णुमन्त्रान् विदिक्षु च ॥१६ वेद्या दक्षिणतः कुण्डं (कुम्भं) लक्षणा(घ)ट्यं च तत्र तु । हुताशनं प्रतिष्ठाप्य इध्माधानानिकं चरेत् ।।२० सर्वेश्च वैष्णवैः सूस्तैश्चरं तिलविमिश्रितम् । प्रत्यूचं जुहुयाद्वह्नौ मध्वाज्यगुडमिश्रितम् ।।२१ आज्यं श्रीभूमिसूक्ताभ्यां त्वं सोम इति पायसम् । पूर्वोक्तैर्वैष्णवैर्मन्नौस्तिलैत्रीहिभिरेव वा ।।२२ प्रत्येकं जुहुयात्पश्चादृष्टोत्तरशतं क्रमात् । वैकुण्ठपार्षद हुत्वा होमशेषं समापयेत् ।।२३ सुध्यन्नं फलयुतं पानकञ्च निवेदयेत् । ताम्बूलञ्च समर्पोथ ऋत्विजश्चापि पूजयेत् ।।२४ .