________________
११२८ वृद्धहारीतस्मृतिः। [षष्ठो
अनावृष्ट्यग्निदुर्भिक्षभयं नास्त्यत्र किञ्चन। वारिजं वातजं वाऽग्निसर्पविद्युद्विषत्कृतम् ॥३ महारोगग्रहैश्चैव यद्भयं ग्रामवासिनाम् । कृते महोत्सवे तत्र भयं नास्ति न संशयः॥४ तस्य दासा भविष्यन्ति नानाजनपदेश्वराः । सार्वभौमो भवेद्राजा भक्त्या कृत्वा महोत्सवम् ॥५ नवाहिकं च सप्ताह पञ्चाहं प्रत्यहं तथा । सम्वत्सरे भृतौ मासि पक्षेत् कुर्यात् क्रमेण तु ॥६ तस्मिन्नादौ शुभदिने स्वस्तिवाचनपूर्वकम् । अङ्कुरार्पणमादौ तु गरुत्मत्केतुमुच्छ्रयेत् ॥७ याच षडित्योषधयः केतुको वेद इत्यपि । अश्वत्थाख्यशमीगर्भशुभामरणिमाहरेत् ।।८ निर्मथितेति सूक्तेन तथैवासीदमीति च । आभ्यां च प्रत्यूचं तस्मिन्निध्माधानादि पूर्ववत् ।।६ चर्वाज्यरथमन्नीति उपस्थाया येत्तथा । तदाग्निं संग्रहेत्तावदुत्सवः परिपूर्यते ॥१० दीक्षितः स भवेत्तावदाचार्यों विजितेन्द्रियः । वेदवेदाङ्गविच्छ्रौतस्मातकर्मविधानवत् ॥११ महाभागवतो विप्रस्तान्त्रिकः सर्वकर्मसु । लौकिके वा प्रकुर्वीत मथिताग्निर्न चेद्यदि ॥१२ आभ्यामेव च सूक्ताभ्यामग्नौ देवं यजेद्बुधः । प्रातः (स्नात्वा) स्मार्तविधानेन धौतवस्त्रोर्ध्वपुण्ड्धृत्॥१३