________________
ऽध्यायः]. भगवतः यात्रोत्सवविधिवर्णनम्। ११२७
नैवेद्यस्याप्यलाभे तु हविष्यं वा निवेदयेत् ।।५६३ सुक्तानि वैष्णवान्येव सूक्तालाभे यथा जपेत् । एकेन वा पौरुषेण सूक्तेन जुहुयात्तथा ॥५६४ सर्वत्राऽज्य प्रशस्तं स्याद्धोमद्रव्याद्यलाभतः । मन्त्रालाभे मूलमन्त्रं सर्वतन्त्रेषु यो यजेत् ॥५६५ उपस्थानन्तु सर्वत्र तद्विष्णोरिति वा ऋचा। नीराजनन्तु सर्वत्र श्रिये जातेत्यनेन वा ॥५६६ तत्तत्कालोचितं सर्व मनसा वाऽपि पूजयेत् । तुलसीमिश्रितं तोयं भक्त्या वाऽपि समर्पयेत् ॥५६७ सर्वेऽवेषु निमित्तेषु महाभागवतोत्तमान् ।
सम्पूज्य परिपूर्णत्वमाप्नोत्यत्र न संशयः॥५६८ इति वृद्धहारोतस्मृतौ विशिष्टपरमधर्मशास्त्रे भगवन्नित्यनैमित्तिक
समाराधनविधिर्नाम पञ्चमोऽध्यायः ।
॥ षष्ठोऽध्यायः ॥ अथ महापापादिप्रायश्चित्तप्रकरणविधौ । प्रथमं भगवतः यात्रोत्सववर्णनम् ।
हारीत उवाच । महोत्सवविधिं कुर्यादेवस्य परमात्मनः॥१ प्रामार्चायाः प्रकुर्वीत यथोक्तविधिना नृप ।' यात्रोत्सवे कृते विष्णोः श्रुतिस्मृत्युक्तमार्गतः ॥२