SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ वृद्धहारीतस्मृतिः । [ पञ्चमो वैष्णवैः सूक्त वरुणा पायसेन वा । मधुसूक्तेन होतव्यं गायत्र्या विष्णुसंज्ञया ॥ ५३१ आज्येन वैष्णवैर्मन्त्रैः त्रिशतं त्रिभिरेव तु । वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ॥५३२ भोजयेद् ब्राह्मणान् भक्त्या गुरुं चापि प्रपूजयेत् । सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम् ||५३३ तत्फलं लभते मर्त्यो विष्णु सायुज्यमाप्नुयात् । कोrustथे दिनकरे तस्मिन्मासि निरन्तरम् ||५३४ अरु गोदय वेलायां प्रातः स्नानं समाचतेत् । तर्पयित्वा विधानेन कृतकृत्यः समाहितः ||५३५ नारायण' जगन्नाथमचैयेद्विधिवद् द्विजः । पौरुण विधानेन मूलमन्त्रेण वा यजेत् ||५३६ शतपत्रैश्च जातीभिस्तुलसी बिल्वपुष्करैः । गन्धेर्धूपैश्च दीपैश्च नैवेद्येर्विविधैरपि ।।५३७ पायसान्न शर्करान्न मुद्गान्न सघृतं हविः । सुवासितश्व दध्यन्नमपूपान् मधुमिश्रितान् ||५३८. मोदकान् पृथुकान् लाजान् शष्कुली (सक्तुभिः) चणकानपि । विविधानि च भक्ष्याणि फलानि च निवेदयेत् ||५३६ वेदपारायणेनैव मासमेकं निरन्तरम् । ११२४ ऋचां दशसहस्राणि चां पचशतानि च ॥५४० चामशीतिपादैश्च पारायणं प्रकीर्तितम् । वेदपारायणेनैव प्रत्युचं कुसुमान्यजेत् ॥५४१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy