________________
११२२
वृद्धहारीतस्मृतिः। [पञ्चमो सुवासिन्यो दोलयित्वा वैष्णवान् पूजयेत्ततः। एवं संपूज्य देवेशं पापैर्मुक्तो हरिं ब्रजेत् ।।५०६ दोलायां दर्शनं विष्णोर्महापातकनाशमम् । कोटियागानुजं पुण्यं लभते नात्र संशयः ॥५१० शिवब्रह्मादयो देवा नारदाद्या महर्षयः । दोलायां दर्शनार्थ वै प्रयान्त्यनुचरैः सह ॥५११ गन्धर्वाप्सरसः सर्वा विमानस्थाः सकिन्नराः । गायन्ति सामगानश्च दोलायामचिंतं हरिम् ।।५१२ गवाज्यसंयुतैदीपैर्भक्त्या नीराजनं चरेत् । मरुत्व इन्द्रसूक्त न मङ्गलाशीभिरेव च ।।१३ ताम्बूलफलपुष्पाद्यैवैष्णवान् भोजयेत्ततः। आशिषोवाचनं कृत्वा नमस्कृत्वा विसर्जयेत् ।।५१४ एवं संपूज्य देवेशं जयन्त्यां मधुसूदनम् । सर्वा लोकान् जपेत्त्वाशु याति विष्णोः परं पदम् ॥५१५ मासि भाद्रपदे शुल्ले द्वादश्यां विष्णुदैवते । आदित्यामुदभूद्विष्णुरुपेन्द्रो वामनोऽव्ययः॥५१६ तस्यां स्नानोपवासाद्यमक्षय्य परिकीर्तितम् । श्रीकृष्णजन्मवत् सर्व कुर्यादत्रापि वैष्णवः ॥५१७ सर्वान् कामानवाप्नोति विष्णुसायुज्यमाप्नुयात् ॥५१८ माघमासे तु सप्तम्या मुदिते चैव भास्करे । स्नात्वा नद्यां विधानेन पूजयेत् पुरुषोत्तमम् ॥५१६