________________
ध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११२१
नार्यश्च रमणैः साद्धं सुवासिन्यश्च योषितः । आरोग्य शिविकायान्तु देवकीनन्दनं हरिम् ।।४६८ अकर्दमां नदी रम्यां तडागं वा मनोहरम् । गच्छेयुहिशैवालजलौकादिविवर्जितम् ।।४६६ कुर्य्यादवभृथं तत्र पावमान्यैः पवित्रकैः । विष्णुसूक्तश्च सुस्नात्वा देवान् पितृश्व तर्पयेत् ॥५०० . विचित्राणि च भक्ष्याणि दद्यात्तत्र शुभान्वितः । गृहं गत्वा तथैवेशं पूर्ववत्पूजयेद् द्विजः ।।५०१ भोजयित्वा ततो विप्रान् दक्षिणाभिश्च तोषयेत् । हिरण्यवस्त्राभरणैराचार्य पूजयेत्तु सः ॥५०२ स्वयञ्च पारणां कुर्यात् पुत्रपौत्रसमन्वितः । साया समनुप्राप्ते दोलायामर्चयेद्धरिम् ।।५०३ चतुः स्तम्भां चतुर्धामवितानाधैरलकृताम् । धूपैर्दीपैश्चैव रम्यां दोलां सम्पूजयेद् द्विजः॥५०४ स्तम्भेषु वेदान् मन्त्रांश्च धामस्वभ्यर्च्य कच्छपम् । पादेष्वाशागजान् पीठे सप्तच्छन्दांसि चाऽऽस्तरे ॥५०५ प्रणवञ्चाऽऽतपत्रे तु शेषं केतौ खगेश्वरम् । इतिहासपुराणानि सर्वतः परिपूजयेत् ॥५०६ तस्यां निवेश्य दोलायां वासुदेवं श्रियः पतिम् । उपचारैरर्चयित्वा शनैलाश्च दोलयेत् ।।५०७ वेदाद्यैर्ब्रह्मणस्पत्यैः सूक्तरङ्गैविजोत्तमः । सामगानैः प्रबन्धैश्च गायन कृष्ण जगद्गुरुम् ॥५०८