________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्। १११६
पूर्वेथुनियमं कुर्यान्तधावनपूर्वकम् । प्रातः स्नात्वा विधानेन पूजयेत् कृष्णमव्ययम् ॥४७६ षडक्षरेण मन्त्रेण बालकृष्णतनु हरिम् । सुकृष्णतुलसीपत्रैरर्चयेच्छद्धयाऽन्वितः॥४७७ दुग्धं क्षीरं शर्कराच नवनीतं निवेदयेत् । सहस्रमयुतं वाऽपि जपेन्मन्त्रं षडक्षरम् ।।४७८ गवाज्यं जुहुयाद्वह्नौ कृष्णमन्त्रोण पायसम् । सहस्र शतवारं वा प्रत्यूचं विष्णु सूक्तकैः ।।४७६ हुत्वा सुगन्धिपुष्पाणि तैरेव च समर्चयेत् । सहस्रनाम्नां गीतानां पठनं गुरुपूजनम् ।।४८० वैष्णवान् भोजयेच्छक्त्या हुतरोषं सकृत्स्वयम् । हुत्वा (भुक्ता) कुशोत्तरे स्वप्याद्भूमौ नियमवान् शुचिः॥४८१ परेऽङ्ग पोष्य विधिवत् स्नात्वा नद्यां विधानतः । तर्पयित्वा जगन्नाथं पितृन्देवांश्च तर्पयेत् ।।४८२ पूर्ववत् पूजयित्वेशं जपहोमादिकं चरेत् ॥४८३ अवैष्णवं द्विजं तस्मिन् वाङ्मात्रेणापि (न) वार्चयेत् । पुराणादिप्रपाठेन रात्रौ जागरणं चरेत् ।।४८४ शीतांशावुदिते स्नात्वा शुक्लाम्बरधरः शुचिः । नवो नवो भवतीत्यूचाऽध्यं विनिवेदयेत् ।।४८५ अर्चयेन्मातुरुत्सङ्गे स्थितं कृष्णं सनातनम् । तुलसीगन्धपुष्पैश्च करतूरीचन्द्रचन्दनः ॥४८६