________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १११७
तन्मन्त्रमन्त्ररत्नाभ्यां माधवं विधिना यजेत् । मण्डकान क्षीरसंयुक्तान शाल्यन्न घृतसंयुतम् ॥४५५ कृष्णरम्भाफलैर्जुष्टं नैवेद्य विनिवेदयेत् । अस जीवत्व इत्यादि षट्सूक्तैः कुसुमैर्यजेत् ।।४५६ मन्ोणाष्टोत्तरशतं कोमलै स्तुलसीदलैः। संपूज्य होमं कुर्वीत साज्येन चरुणा ततः ।।४५७ विहीभोतोरित्यतेन सूक्तेन प्रत्यचं द्विजः । कमलै बिल्वपौर्वा मन्नेणाष्टोत्तरं शतम् ॥४५८ हुत्वाऽथ पौरुषं सूक्तं श्रीसूक्त जुहुयाद् द्विजः। सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः ॥४५६ हुतशेषं स्वयं भुक्त्वा भूमौ स्वप्याजितेन्द्रियः। एवं संपूज्य देवेशं माधव्यां मधुसूदनः ॥४६० सर्वान् कामानवाप्नोति हरिसायुज्यमाप्नुयात् । वैशाख्या पौर्णमास्यान्तु मध्याह्न पुरुषोत्तमम् ॥४६१ अर्चयेद्रक्तकमलै रुत्पलैः पाटलैरपि ।। हीवेरकरवीरैश्च गायत्र्या विष्णुसंज्ञया ॥४६२ दध्यन्न फलसंयुक्त पायसञ्च निवेदयेत् । प्रत्यूचं चेद्दिवं सूक्तैः प्रत्युचं जुहुयात्ततः॥४६३ सौराष्ट्र द्रेति सूक्तेन दीपै राजयेत्ततः। शक्त्या विप्रान् भोजयित्वा पूजयेदेशिकं तथा ॥४६४ तस्मिन् सम्पूजितो देवः प्रत्यक्षस्तत्क्षणाद्भवेत् । शयने भोजयेद्विष्णुपूजयेच्छूद्धयाऽन्वितः ।।४६५