________________
११०८ वृद्धहारीतस्मृतिः।
[पचमोआम्यामेबानुवाकाभ्यां प्रत्यूचं जुहुयाद् घृतम् । मन्त्रेणाष्टोत्तरशतं विल्वपत्रै तान्वितैः ।।३५७ वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् । मधुशर्करसंयुक्तानपूपान् मोदकांस्तथा ॥३५८ मण्डकान् विविधान् भक्ष्यान् सूपान्नं मधुमिश्रितम् । सुवासितं पानकञ्च नृसिंहाय समर्पयेत् ।।३५६ नृत्यं गीतं तथा वाद्य कुर्वीत पुरतो हरेः। भोजयेच्च ततो विप्रान् नव सप्ताथ पञ्च वा ॥३६० हर्यप्तिहविष्यान भुञ्जीयाद्वाग्यतः स्वयम् । ध्यायेन्नृसिंहं मनसा भूमौ स्वप्याजितेन्द्रियः ॥३६१ एवं शनिदिने देवमभ्यर्च्य नरकेसरिम् । सर्वान् कामानवाप्नोति सोऽश्वमेधायुतं लभेत् ।।३६२ षष्टिवर्षसहस्रं स पूजां प्राप्नोति केशवः । कुलकोटि समुद्धृत्य वैकुण्ठपुरमाप्नुयात् ।।३६३ प्रायश्चित्तमिदं गुह्यं पातकेषु महत्स्वपि । अपुत्रो लभते पुत्र मधनो धनमाप्नुयात् ।।३६४ पक्षे पक्षे पौर्णमास्यामुदितेऽस्मि (निशाकरे) न्दिवाकरे । सात्वा संपूजयेद्विष्णु वामनं देवमव्ययम् ।।३६५ समासीनं महात्मानं तस्मिन् पूर्णेन्दुमण्डले । सन्तर्पयेच्छुभजलैः कुसुमाक्षतमिश्रितैः ॥३६६ तत्र मूलेन मन्त्रोण पूजयेत् परमेश्वरम् । तुलसीकुन्दकुसुमैरथ पुष्पाञ्जलिं चरेत् ।।३६७