________________
ध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११०५
सर्वेश्च वैष्णवैः (मन्नौः) सूक्तैर्मध्वाज्यतिलपायसैः । हुत्वा दत्त्वा दशाणेन सहस्र जुहुयात्ततः ॥३२४ पश्चादारोपयेद्विष्णोः पवित्राणि शुभानि वै। पवस्व सोम इति च जपन् सूक्तं सुपावनम् ॥३२५ निवेदयेत्पवित्राणि तथा विष्णोर्यथाक्रमात् । मन्दिरं कुशयोक्त्रेण वेष्टयन् परमात्मनः ॥३२६ वितानपुष्पमालाद्य रलङ्कृत्य च सर्वतः । सहस्र द्वादशणेन भक्त्या पुष्पाञ्जलिं न्यसेत् ।।३२७ अथोपनिषदुक्तानि पञ्चसूक्तान्यनुक्रमात् । त्वयाहन् पीतमिज्यादि जपन् पुष्पाञ्जलि ततः ॥३२८ ब्राह्मणान् भोजयेत्पश्चात् स्वयं कुर्वीत पारणम् । शक्त्या वा चोत्सवं कुर्य्यात्रिरात्रं वैष्णवोत्तमः ॥३२६ प्रत्यब्दमेवं कुर्वीत पवित्रारोपणं हरेः । क्रतुकोटिसहस्रस्य फलं प्राप्नोत्यसंशयः ॥३३० तत्र दुर्भिक्षरोगादिभयं नारित कदाचन । संप्राप्ते कार्तिके मासे सायाह्न पूजयेद्धरिम् ॥३३१ हृद्यैः पुष्पैश्च जातीभिः कोमलै स्तुलसीदलैः । अर्चयेद्विष्णुं गायत्र्याऽनुवाकैवैष्णवैरपि ॥३३२ पावमान्यैश्च तन्मासं भक्त्या पुपाञ्जलिं न्यसेत् । अष्टोत्तरसहस्र वा शतमष्टोत्तरं तु वा ।।३३३ अष्टाविंशतिं वा शक्त्या दद्यादीपान सुपालिकान् । सुवासितेन तैलेन गवाज्येनाथवा हरेः ॥३३४