________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्। ११०३
नाशुचिर्मलिनो वाऽपि न चैव मलिनां तथा । न क्रुद्धां न च क्रुद्धः सन् न रोगी नच रोगिणीम् ॥३०२ न गच्छेत् क्रूरदिवसे मघामूलद्वयोरपि। ब्राझे. मुहूर्ते उत्थाय आचामेत्प्रयतात्मवान् ॥३०३ यती च ब्रह्मचारी च वनस्थो विधवा तथा । अजिने कम्बले वाऽपि भूमौ स्वप्यात् कुशोत्तरे ॥३०४ ध्यायन्तः पद्मनाभं तु शयीरन् विजितेन्द्रियाः। अर्पयेद् वाऽर्चयेद्विष्णु त्रिकालं श्रद्धयाऽन्विताः ॥३०५ आचरेयुः परं धर्म यथावृत्त्यनुसारतः । प्रातः कृष्णं जगन्नाथं कीर्तयेत् पुण्यनामभिः ॥३०६ शौचादिकन्तु यत्कर्म पूर्वोक्तं सर्वमाचरेत् । नैमित्तिकविशेषेण पूजयेत् पतिमव्ययम् ॥३०७ तत्तत्काले तु तन्मूर्ते रर्चनं मुनिभिः स्मृतम् । प्रसुप्ते पद्मनाभे तु नित्यं मासचतुष्टयम् ॥३०८ द्रोण्यान्दोलायामपि वा भक्त्या संपूजयेद्विभुम् । क्षीराब्धौ शेषपर्य शयानं रमया सह ॥३०६ नीलजीमूतसङ्काशं सर्वालङ्कारसुन्दरम् । कौस्तुभोद्भासिततर्नु वैजयन्ल्या विराजितम् ॥३१० लक्ष्मोधनकुचस्पर्शशुभोरस्कं सुबर्चसम। ध्यात्वैवं पद्मनाभन्तु द्वादशाणेन नित्यशः ॥३११ पूजयेद्गन्धपुष्पाथै त्रिसन्ध्यास्वपि वैष्णवः । निवेद्य पायसान्नं तु दद्यात् पुष्पाञ्जलिं ततः ॥३१२