________________
ऽध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०६१
ब्राह्मणान् भोजयेत्पश्वत्पायसान्न' घृतान्वितम् । शक्तया च दक्षिणां दत्त्वा विशेषेणार्श्वयेद् गुरुम् ॥ १७२ सहस्रनामभिः स्तुत्वा आशीर्भिरभिवादयेत् । प्रदक्षिणानमस्कारान् कुर्वीतात्र पुनः पुनः ॥ १७३. प्रसीद मम नाथेति भक्त्या सम्प्रार्थयेद्विभुम् । दीप्तैनी राजयेत्पश्चाच्छत्त्या तेन समाहितः ॥१७४ हुतशेषं हविः प्राश्य जप्त्वा मन्त्र मनुत्तमम् । ध्यायन् कमलपत्राक्षं भूमौ स्वप्यात् कुशोत्तरम् ॥ १७५ एवं गृहाच बिम्बस्य विष्णुं संस्थाप्य वैष्णवः । 'अर्चयेद्विधिना नित्य' यावद्देहनिपातनम् ॥ १७६ शालग्राम शिलायान्तु पूजनं परमात्मनः । कोटिकोटिगुणाधिक्यं भवेदन न संशयः ।। १७७ न जपो नाधिवासश्च न च संस्थापनक्रिया । शालग्रामार्चने विष्णुस्तस्मिन् सन्निहितस्तथा ॥ १७८ मूर्तीनान्तु हरे स्तस्य यस्यां प्रीतिरनुत्तमा । तस्यामेव तु तां ध्यात्वा पूजयेत् तद्विधानतः ॥ १७६ मूर्त्यन्तरमबिम्बे तु नष्टव्यं तदेव तत् । शालग्रामशिलायान्तु यष्टव्या इष्टमूर्तयः ।। १८० अर्चनं वन्दनं दानं प्रणामं दर्शनं नृणाम् । शालग्राम शिलायान्तु सवं कोटिगुणं भवेत् ॥ १८१ न (स) स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । यो वच्छिरसा नित्यं सालग्रामशिलाजलम् ॥१८२