________________
ज्यायः] भगव नित्यनैमित्तिकसमाराधनविधिवर्णनम्। १०८५
ध्यात्वा सर्वगतं विष्णु घनश्यामं सुलोचनम्।। कौस्तुभोद्भासितोरस्कं तुलसीवनमालिनम् ॥१०७ पीताम्बरधरं देवं रत्नकुण्डलशोभितम् । हरिचन्दनलिप्ताङ्गं पुण्डरीकायतेक्षणम् ।।१०८ मौक्तिकान्वितनासाग्रं जगन्मोहनविग्रहम् । गोपीजनैः परिवृतं वेणु गायन्तमच्युतम् ॥१०६ ध्यात्वा कृष्णं जगन्नाथं पूजयित्वा यथाविधिः । जुहुयाद्धरिचक्रं तद्देवानुद्दिश्य सत्तमाः ! ॥११० जप्त्वा कृष्णमनुपश्चादभ्यर्च्य मनसा हरिम् । आचम्य प्रयतो भूत्वा नमस्कृय विसर्जयेत् ।।१११ स्थण्डिलेऽभ्यर्चनं विष्णोरेवं कुर्याद्विधानतः । त्रिसन्ध्यास्वर्चयेद् विष्णुप्रतिमासु विशेषतः ।।११२ सुवर्णरजताद्यैर्वा शिलादादिनाऽपि वा। कृत्वा बिम्ब हरेः सम्यक् सर्वावयवशोभितम् ॥११३ सर्वलक्षणसम्पन्नं सर्वायुध समन्वितम्। ततोऽधिवासनं कर्यात्रिरात्रं शुद्धवारिषु ॥११४ तत्राचयेद्विधानेन जपहोमादिकर्मभिः । स्नाप्य पञ्चामृतैर्गव्यैस्तदा मन्त्रजलैरपि ॥११५ यजपेद्यां समारोप्य पूजयेत्तत्र दीक्षितः । मङ्गलद्रव्यसंयुक्तैः पूर्णकुम्भैः समन्वितः ॥११६ शरावैर्द्रव्यसम्पूर्णैः पताकैस्तोरणादिभिः । कुम्भेषु वासुदेवादीन् सुरान् संपूजयेत् क्रमात् ॥११७