________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०७७
यः कर्म कुरुते विप्रो विना विष्ण्वर्चनं कचित् । । ब्राह्मण्याद् भ्रश्यते सद्य श्वण्डालत्वं स गच्छति ॥२१ ब्राह्मणो वैष्णवो विप्रो गुरुरग्यश्च वेदवित् । पर्यायेण च विद्येत नामानि क्ष्मासुरस्य हि ॥२२ तस्मादवैष्णवत्वेन विप्रत्वाद् भ्रश्यते हि सः। अर्चयित्वाऽपि गोविन्द मितरानचयेत् पृथक् ॥२३ अवैष्णवत्वं तस्यापि मिश्रभक्त्या भवेद् ध्रुवम् । भोक्तारं सर्वयज्ञानां सर्वलोकेश्वरं हरिम् ।।२४ ज्ञात्वा तत्प्रीतये सर्वान् जुहुयात्सततं हरिम् । दानं तपश्च यज्ञश्च त्रिविधं कर्म कीर्तितम् ।।२५ . तत्सर्व भगवत्प्रीत्यै कुर्वीत सुसमाहितः । तस्मात्तु वैष्णवा विप्राः पूजनीया यथा हरिः ॥२६ ये तु वै हेतुकं वाक्यमाश्रित्यैव स्ववाग्बलात् । वैष्णवं प्रतिषिध्यन्ति ते लोकायतिकाः स्मृताः ।।२७ यो यत्तु वैष्णवं लिङ्ग धृत्वा च तमसाऽऽवृतः । त्यजेच्चद्वैष्णवं धर्म सोऽपि पाषण्डतां ब्रजेत् ।।२८ तस्मात्तु वैष्णवो भूत्वा वैदिकी वृत्तिमाश्रितः । कुर्वीत भगवत्प्रीत्यै कुर्याद्यज्ञादिकर्म यत् ।।२६ तविशिष्टमिति प्रोक्तं सामान्यमितरं स्मृतम् । फलहीना भवेत्सा तु सामान्या वैदिकक्रिया ।।३० तोयवर्जितवापोव निरर्थी भवति ध्रुवम्। नैसर्गिकन्तु जीवानां दास्यं विष्णोः सनातनम् ॥३१