________________
१०७६ वृद्धहारीतस्मृतिः। [पञ्चमो
ध्यात्वैव जुहुयात्तस्मै हव्यं दीप्ते हुताशने। मुखमग्निभंगवतो विष्णोः सर्वगतस्य वै॥१० तस्मिन्नैव यजन्नित्यमुत्तमं मुनिसत्तमाः ।। . यजेद्विप्रमुखे शत्या जलमन्नं फलादिकम् ॥११ प्रीतये वासुदेवस्य सर्वभूतनिवासिनः। .. तमेव चाचयेन्नित्यं नमस्कुर्यात्तमेव हि ॥१२ ध्यात्वा जपेत्तमेवेशं तमेव ध्यापयेद्धृदि । तन्नामैव प्रगातव्यं वाचा वक्तव्य मेव च ॥१३ व्रतोपवासनियमान् तमुद्दिश्यैव कारयेत् । तत्समर्पितभोगः स्यादन्नपानादिभक्षणैः ॥१४ मतिः स्वार्थः सदारेषु नेतरत्र कदाचन । न हिंस्यात्सर्वभूतानि यज्ञेषु विधिना विना ॥१५ सोऽहं दासो भगवतो मम स्वामी जनार्दनः। एवं वृत्तिर्भवेदस्मिन् स्वधर्मः परमो मतः ॥१६ एष निष्कण्टकः पन्था तस्य विष्णोः परं पदम् । अन्यन्तु कुपथं ज्ञेयं निरयप्राप्तिहेतुकम् ॥१७ भगवन्त मनुद्दिश्य यः कर्म कुरुते नरः। स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः॥१८ यो हि विष्णु परित्यज्य सर्वलोकेश्वरं हरिम् । इतरानचंते मोहात्स लोकायतिकः मृतः ।।११ उक्तधर्म परित्यज्य यो यधर्मे च वर्तते । पतितः स तु विज्ञेयः सर्वधर्मवहिष्कृतः ॥२८