SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्राप्तकालभगवत्समाराधनविधौराजधर्मवर्णनम् । १०६६ येषु केषु च पापेषु शरीरे दण्डनं स्मृतम् । तेषु तेष्वङ्कनेनैव अक्षतो ब्राह्मणो व्रजेत् ॥२०१ पापानेवाढयित्वाऽस्य मुण्डयित्वा शिरोरुहान् । सर्वस्वहरणं कृत्वा राष्ट्रात् सम्यक् प्रवासयेत् ॥ २०२ अवैष्णवं विकर्मस्थं हरिवासरभोजनम् । ब्राह्मणं गार्दभं यानमारोप्यैव विवासयेत् ॥ २०३ न्यायेन पालयेद्राजा धर्मान् षड्भाग माहरेत् । त्रिभागमाहरेद्धान्याद्धनात् षड्भागमेव च ॥ २०४ गोभूहिरण्यवासोभिर्धान्यरत्नविभूषणैः । पूजयेद्ब्राह्मणान् भक्त्या पोषयेच विशेषतः || २०५ विम्बानि स्थापयेद्विष्णोर्ग्रामेषु नगरेषु च । चैत्यान्यायतनान्यस्य रम्याण्येव तु कारयेत् ॥ २०६ वसुपुष्पोपहारौघं भूवेन्वादि समर्पयेत् । इतरेषां सुराणां च वैदिकानां जनेश्वरः || २०७ धर्मतः कारयेद्यश्च चैत्यान्यायतनानि तु । वापी कूपतडागादि फलपुष्पवनानि च ॥२०८ कुर्वीत सुविशालानि पूर्वकान्यपि पालयेत् । फलितं पुष्पितं वाऽपि वनं छिन्द्यात्तु यो नरः || २०६ तडागसेतु' यो भिन्द्यात् तं शूलेनानुरोहयेत् । अमिदं गरदं गोधनं बालस्त्रीगुरुघातिनम् ॥२१० भगिनीं मातरं पुत्रीं गुरुदारान् स्नुषामपि । साध्वीं तपस्विनीं वाऽपि गच्छन्तमतिपापिनम् ॥२११
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy