________________
वृद्धहारीतस्मृतिः ।
महाभागवतस्पर्शात्तत्सदित्युच्यते बुधैः । तापादीन् पञ्च संस्कारां स्तथाकारै स्त्रिभिर्युतः || १६८ हरेरनन्यशरणो महाभागवतः स्मृतः ।
यक्षराक्षसभूतानां तामसानां दिवौकसाम् ॥१६६ तेषां यत्प्रीतये दत्तं तथा यद्यपि वर्जयेत् । बुद्धद्रौ तथा वायुदु गगणसुभैरवाः || १७० यमः स्कन्दो नै तश्च तामसा देताः स्मृताः । एवं विशुद्धिं द्रव्यस्य ज्ञात्वा गृह्णीत सत्तमः ।। १७१ कृषिस्तु सर्ववर्णानां सामान्यो धर्म उच्यते । प्रतिग्रहस्तु विप्राणां राज्ञां क्ष्मापालनं तथा ।। १७२ कुसीदचैव वाणिज्यं विशामेव प्रकीर्तितम् । सेवावृत्तिस्तु शूद्राणां कृषिर्वा सम्प्रकीर्तिता ॥ १७३ अशक्तस्तु भवेद्राजा पृथिव्याः परिपालने ।
जीवेद्वाऽपि विशां वृत्त्या शूद्राणां वा यथासुखम् ॥१७४ कृषिभृतिः पाशुपाल्यं सर्वेषां न निषिध्यते । स्तेयं परस्त्रीहरणं हिंसा कुहककौशिके || १७५ स्त्रीमद्यमांसलवणविक्रयं पतितं स्मृतम् । अपकृष्टनिकृष्टानां जीवितं शिल्पकर्मभिः || १७६ हीनन्तु प्रतिलोमानामहीन मनुलोमिनाम् । चर्मवैणववस्त्राणां हिंसाकर्म च नेजनम् ॥ १७७ गाणिक्य' (माणिक्यं) वपनानिभ्व ( यवनाद्य) मद्यमांसक्रिया तथा । सारथ्यं वाहकानाश्च रथानां भूभृतामपि ॥ १७८
१०६६
[ चतुर्थी