________________
ऽध्यायः] प्राप्तकालभगवत्समाराधनविधिवर्णनम्। १०६३
तिला कुसुमै वाऽपि यवैमिश्रभिरेव वा । यज्ञरूपं हरिं ध्यात्वा सर्ववेदमयं विभुम् ॥१३५ दिव्याभरणसम्पन्नं शङ्खचक्रगदाधरम् । वरदं पुण्डरीकाक्षं वामाङ्कस्थश्रियं हरिम् ।।१३६ यज्ञस्वरूपिणं वह्नौ ध्यायन मन्त्रद्वयेन च । सर्वश्च वैष्णवैर्मन्दौरेकैकेनाऽऽहुति तथा ॥१३७ नामभि: केशवाद्यैश्च सूक्तै विष्णुप्रकाशकैः । वैकुण्ठपार्षदं सर्व हुत्वा चैव ततो बलिम् ॥१३८ क्षिपेचतुर्विधान भूतानुद्दिश्य च ततो भुवि । आचम्य पूजयेत्पश्चात्तदीयान् सुसमाहितः ॥१३६ तेभ्यः प्रणम्य भत्त्याऽथ सन्तप्यं पितृदेवताः। वेदमध्यापयेच्छक्त्या धर्मशास्त्रञ्च संहिताः ॥१४० सात्विकानि पुराणानि सेतिहासानि वैष्णवः । सर्वोपनिषदामर्थ सद्भिः सह विचिन्तयेत् ॥१४१ योगक्षेमार्थवृद्धिञ्च कुर्य्याच्छक्त्या यथार्हतः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा बर्णा यथाक्रमम् ॥१४२ आद्यास्त्रयो द्विजाः प्रोक्ता स्तेषा वै मन्त्रसक्रियाः। सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॥१४३ तेषां सङ्करयोगाश्च प्रतिलोमानुलोमजाः । विप्रान्मूर्धाभिषिक्तस्तु क्षत्रियायामजायत ॥१४४ । वैश्यायान्तु तथाऽऽम्बष्ठो निषादः शूद्रया तथा । राजन्याद्वैश्यशूद्यान्तु माहिष्योपौ तु तौ स्मृतौ ।।१४५