________________
१०६०
वृद्धहारीतस्मृतिः ।
कार्पासमार्क क्षौमञ्च शाल्मलीक्षीरकोद्भवम् । अम्भोजं कौटजं काशतूलिकाऽष्टाङ्गमुच्यते ॥१०२ गवाज्यं तिलतैलं वा कुसुमैश्च सुवासितम् । संयोज्य वह्निना दीपं भक्त्या विष्णोर्निवेदयेत् || १०३ नैवेद्यं शुभहृयान्नं पायसापूपसंयुतम् । फलैश्च भक्ष्यभोज्यैश्व पानकैर्व्यञ्जनैः सह ॥ १०४ गवाक्यश्च दधि क्षीरं शर्कराश्च निवेदयेत् । शुद्ध हविष्यं हृयश्व सुरुच्यं वै निवेदयेत् ॥ १०५ यच्छास्त्रेषु निषिद्धं तु तत्प्रयत्नेन वर्जयेत् । कोद्रवं चौलकं लुब्धं यावनालं तथा सितम् ॥१०६ निष्पावञ्च मसूरञ्च तुच्छधान्यानि सव्र्व्वशः । भुक्तं पर्युषितं रूक्षं यज्ञे कर्म्मणि वर्जयेत् ॥१०७ वर्जयेदारनालभ्य मद्यमांससमानि च । निर्यासान्वर्जयेत् सर्व्वान्विना हिं च गुग्गुलम् ||१०८ छत्राकं मूलकं शिघ्र कर लशुनं तथा । कुम्भीदलच पिण्याकं श्वेतवृन्ताकमेव च ॥ १०६ आवश्च नालिकाशाकं नालिकेर्याख्यमेव च ।
[ चतुर्थो
(पीलु ) बिल्वश्च शणपुष्पब्ध भूस्तृणं भौतिकं तथा ।। ११० कोशातकी बिम्बफलं मद्यमांससमानि च । अभक्ष्याण्यप्यशेषाणि वर्जयेद्यज्ञकर्मणि ॥१११ कालिङ्ग कतकं बिल्वफलं जन्तुफलं तथा । वंशाङ्कुर मलाबुभ्व तालहिन्तालके फले ॥११२