________________
[चतुर्थो
१०५८
वृद्धहारीतस्मृतिः। सुखोष्णितजलैः स्नानं पुनरुद्वर्तनं चरेत् । कुङ्कुमेन हरिद्रेण चन्दनेन सुगन्धिना ॥८२ सद्वर्त्य गन्धतोयेन स्नापयेच्च पुनस्ततः। स्नानपात्रोदकं पश्चादादाय कुसुमैः सह ॥८३ पौरुषेण तु सूक्तेन स्नापयेत्कमलापतिम् । मार्जयेच्छुभवस्त्रेण दीपै राजयेत्तथा ॥८४ वस्त्रञ्चैवोपवीतश्च दद्यादाभरणानि च । कस्तूरीतिलकं गन्धं पुष्पाणि सुरभीणि च । अङ्क निवेश्य देवस्य लक्ष्मी संपूजयेत्तथा ।।८५ पाश्वयोर धरणी महिष्यः पतिता स्तथा । विमलोत्कर्षणीत्यापः पूर्वमेव प्रकीर्तिताः ॥८६ चण्डादि द्वारपालांश्च कुमुदादींस्तथार्चयेत् । वासुदेवः सीरपाणिः प्रद्युम्नश्च उषापतिः । दिक्षु कोणेषु तत्पन्यो लक्ष्मीरेव रती उषा ॥८७ द्वितीयावरणं पश्चात्केशवाद्याः सशक्तयः । संकर्षणादयः पश्चान्मत्स्यकूर्मादय स्तथा ॥८८ श्री लक्ष्मीः कमला पद्मा पद्मिनी कमलालया। रमा वृषाकपेर्धन्या वृत्तिर्यज्ञान्तदेवता ।।८६ शक्तयः केशवादीनां संप्रोक्ताः परमे पदे । हिरण्या हरणी सत्या नित्यानन्दा त्रयी सुखा ।।६० सुगन्धा सुन्दरी विद्या सुशीला च सुलक्षणा । सङ्कर्षणादिमूर्तीनां शक्तयः समुदाहृताः।। ६१