________________
ऽध्यायः] प्राप्तकालभगवत्समाराधनविधिवर्णनम् । २०५७
द्रव्याणि निक्षिपेत् तेषु मङ्गलानि यथाक्रमात् । उशीरं चन्दनं कुष्ठं पाद्यपात्रे विनिक्षिपेत् ॥७१ विष्णुकान्तञ्च दूर्वाञ्च कौशेयान् तिलसर्षपान् । अक्षतांश्च फलं पुष्पमय॑पात्रे विनिक्षिपेत् ।।७२ जातीफलञ्च कपूर मेलाञ्चाचमनीयके । मकरन्दं प्रबाल ञ्च रत्नं सौवर्णमेव च ।।७३ तानि दद्यात् स्नानपात्रे धात्री सुरतरु तथा । द्रव्याणामप्यलाभे तु तुलसीपत्रमेव च ।।७४ चन्दनं वा सुवर्ण वा कौशेयं वा विनिक्षिपेत् । दर्शयेत् सुरभेर्मुद्रा पूजयेत् कुसुमबजैः ।।७५ अभिमन्व्य च मन्गेण धूपदीपैनिवेदयेत् । अनन्तं चोद्धरण्या च दद्यात्पाद्यादिकं तथा ।।७६ तत्पात्रक्षालनं कृत्वा तथा पुष्पाञ्जलिं न्यसेत् । सौवर्णानि च रौप्याणि ताम्रकांस्यानि योजयेत् ॥७७ पात्राणामप्यलाभे तु शङ्खमेकं विशिष्यते । शङ्खोदकं सदा पूतमतिप्रियतरं हरेः॥७८ उद्धरिण्या जलं दद्यान्नाप्सु शङ्ख निमजयेत् । अष्टाक्षरेण मनुना मन्त्ररत्नेन वा यजेत् ।।७६ पाद्यार्थ्याचमनं दत्त्वा मधुपर्क निवेदयेत् । पुनराचमनं दत्त्वा पादपीठं निवेदयेत् ॥८० दन्तधावनगण्डूषदर्पणालोचनं तथा । निवेद्याभ्यञ्जनं तैलेनोद्वत्त केशरञ्जनम् ॥८१