________________
१०५४
वृद्धहारीतस्मृतिः ।
देवार्चने जपे होमे कुर्याद्ब्राह्मच पवित्रकम् । इतरे वर्तुलग्रन्थिरेवं धर्मो बिधीयते ॥ ३६ पथि दर्भाश्रिता दर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु ब्रह्मयज्ञे च तर्पणे ॥४० पाने भोजनकाले च धृतान् दर्भान् विसर्जयेत् । पवित्रकरेणैव आचामेत्प्रयतो द्विजः ॥४१
[ चतुर्थी
आचान्तस्य शुचिः पाणिर्य थापाणि तथा कुशः । सन्ध्याचमनकाले तु धृतं न परिवर्जयेत् ॥४२ अप्रसूताः स्मृता दर्भाः समिधस्तु (प्रसूतास्तु ) कुशाः स्मृताः । समूलास्तु कुशा ज्ञेया छिन्नाप्रास्तृणसंज्ञिताः ||४३
कुशोदकेन यत्कण्ठं नित्यं संशोधयेद् द्विजः । न पर्युषन्ति पापानि ब्रह्मकूर्च दिने दिने ॥४४ कुशासनं सदापूतं जपहोमार्श्वनादिषु । केशेनैव कृतं कर्म सर्वमानन्यमश्नुते ॥४५ तस्मात् कुशपवित्रेण सन्ध्यां कुर्यात् यथाविधि । स्वगृह्येोक्तविधानेन सन्ध्योपास्ति समाचरेत् ॥४६ ध्यात्वा नारायणं देवं रविमण्डलमध्यगम् | गायत्र्याऽव्यं प्रदद्याच्च जपं कुर्वीत भक्तिमान् ॥४७ सूर्यस्याभिमुखो जवा सावित्रीं नियतात्मवान् । उपस्थानं ततः कृत्वा नमस्कुर्यात्ततो हरिम् ॥४८ नमो ब्रह्मण इत्यादि जपित्वाऽथ विसर्जयेत् । ततः सन्तर्पयेद्विष्णुं मन्त्ररत्नेन मन्त्रवित् ॥४६