________________
भगवन्मन्त्रविधानवर्णनम् ।
तदेव वीजं शक्तिः श्रीमंनोरस्य विधीयते । न्यासमध्येन वीजेन चाचनं तुलसीदलैः ॥ ३६४ पूर्वोक्तविधिना पीठे पूजयित्वा समाहितः । परितः पूजयेद्दिक्षु गरुडं शङ्करं तथा ॥ ३६५ शेषश्च पद्मयोनिश्च श्रियं मायां धृतिं तथा । पुष्टिं समर्थ दिनु ततो लोकेश्वरान् यजेत् ॥३६६ महाभागवतं दैत्यनाशकं देवमग्रतः । एवं सम्पूज्य देवेशं नारसिंहं सनातनम् ॥ ३६७ तत्पदं समवाप्नोति मुदितः सजनैः सह । कर्पूरधवलं देवं दिव्यकुण्डलभूषितम् || ३६८ किरीटकेयूरधरं पीताम्बरधरं प्रभुम् । पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ॥३६६ सूर्यकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् । मेखला जिनदण्डादिधारणं बहुरूपिणम् ॥३७० कलधौतमयं पात्रं दधानं वसुपूजितम् । पीयूवकलशं वामे दधानं द्विभुजं हरिम् ||३७१ सनकाद्यैः स्तूयमानं सर्वदेवैरुपासितम् ।
एवं ध्यात्वा जपेनित्यं स्वासने च समाहितः ॥ ३७२ विष्णवे वामनायेति प्रणवादिनमोऽन्तकः । इन्द्रा हर्षिभ्व विराट्छन्दो देवता वामनः स्त्रयम् ॥३७३ arati सुदीर्घन्तु बीजमाद्यन्तु वामनम् । तेनैव तु षड़ङ्गाद्यं न्यासं कुर्वीत वैष्णवः || ३७४
ऽध्यायः ]
२०४७