SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ भगवन्मन्त्रविधानवर्णनम् । ध्यायन्स्त्रिमासमयुतं जप्त्वा लावण्यवान् भवेत् । एवं कृष्णमनोरस्य माहात्म्य' परिकीर्तितम् ॥ ३२७ अनन्तान् भगवन्मत्रान् वक्तुं शक्य ं न ते मया । वाराहं नारसिंहञ्च वामनं तुरगाननम् ॥३२८ क्रमेणैव तु वक्ष्यामि यथावच्छृणु पार्थिव ! । हुङ्कारं प्रथमं वीजमाद्यं वाराहमुच्यते ॥ ३२६ पश्चात्तु धरणीवीजं लक्ष्मीवीजं ततः परम् । त्रीन् वीजानादितः कृत्वा पश्चान्मन्त्रप्रयोजनम् ॥ ३३० ओं नमो भगवते पश्चाद्वराहरूपाय भूर्भुवः । स्वः पतयेति भूपतित्वं मे देहीति तदाप्यायस्वेति ||३३१ अङ्गुलीषु यथाऽङ्गेषु वीजेनाऽऽद्येन वै क्रमात् । यथा सन्न्यासवभूत्वा पश्चाद्धयानं समाचरेत् ।। ३३२ वृहत्तनुं वृहद्ग्रीवं वृहद्दंष्ट्रं सुशोभनम् । समस्त वेदवेदाङ्गसाङ्गोपाङ्गयुतं हरिम् ||३३३ रजताद्रिसमप्रख्य' शतबाहुं शतेक्षणम् । उद्धृत्य दंष्ट्र्या भूमिं समालिङ्गन्य भुजैर्मुदा ||३३४ ब्रह्मादित्रिदशैः सर्वैः सनकाद्यैर्मुनीश्वरः । स्तूयमानं समन्ताच्च गीयमानञ्च किन्नरैः || ३३५ एवं ध्यात्वा हरिं नित्यं प्रातरष्टोत्तरं शतम् । जप्त्वा लभेच भूपत्वं ततो विष्णुपुरं व्रजेत् ॥ ३३६ नमो यज्ञवराहाय इत्यष्टाक्षरको मनुः । उक्तबीजत्रय ं पूर्वं कृत्वा मन्त्रं जपेदुधः ॥ ३३७ Sध्यायः ] १०४३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy