________________
.१०४२
वृद्धहारीतस्मृतिः।... [तृतीयोताभिश्च राजकन्यानां सहस्रः परिसेवितम् । . तारकावृत्तराजेव शोभितं निधिभितम् ॥३१६ एवं ध्यात्वा हरिं नित्यमर्चयित्वा जपेन्मनुम् । शालग्रामे च तुलसीवने वा स्थण्डिले हृदि ॥३१७ स्मृत्वा जपेत् त्रिसन्ध्यासु षट्सहस्रं मनु द्विजः। विष्णुतुल्यवपुः श्रीमान्विष्णुलोकमवाप्नुयात् ॥३१८ सर्वसिद्धिमवाप्नोति इह लोके परत्र च । विद्यार्थी वेणुगायन्तं जपेत् ध्यायन् मृतुत्रयम्॥३१६ जुहुयात् कुसुमैः शुभै विद्यासिद्धिमवाप्नुयात् । आयुष्कामी तु पूर्वाह्ने वत्सरान ह्ययुतं जपेत् ॥३२० ध्यायेच्छिशुततुं कृष्णं तिलहुं त्वाऽऽयुराप्नुयात् । कन्यार्थी तु जपेत्सायं षोडशं त्र्ययुतं हरिम् ॥३२१ ध्यात्वा सहस्र जुहुयाल्लाजैर्मधुविमिश्रितः। स्त्रियं लभेत् स्वाभिमता रूपौदार्यवती सतीम् ॥३२२ सम्पत्कामी जपेन्नित्यं मध्याह्न तु भूतुत्रयम् । द्वारकायां सुधर्मायां रत्नसिंहासने स्थितम् ॥३२३ शङ्खादिनिधिभी राजकुलैरपि सुसेवितम्। हारादिभूषणैर्युक्तं शङ्खाद्यायुधधारिणम् ॥३२४ ।। ध्यात्वा संपूज्य होमं च जपश्चायुत संख्यया । अजविल्बदलैर्वाऽपि होमं मधुविमिश्रितम् ॥३२५ शाश्वतीं श्रियमाप्नोति कुवेरसदृशो भवेत् । रूपलावण्यकामी तु रा(स)ममण्डलमध्यगम् ॥३२६